सम् + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घ्यते / संलङ्घ्यते
सल्ँलङ्घ्येते / संलङ्घ्येते
सल्ँलङ्घ्यन्ते / संलङ्घ्यन्ते
मध्यम
सल्ँलङ्घ्यसे / संलङ्घ्यसे
सल्ँलङ्घ्येथे / संलङ्घ्येथे
सल्ँलङ्घ्यध्वे / संलङ्घ्यध्वे
उत्तम
सल्ँलङ्घ्ये / संलङ्घ्ये
सल्ँलङ्घ्यावहे / संलङ्घ्यावहे
सल्ँलङ्घ्यामहे / संलङ्घ्यामहे