सम् + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समलङ्घ्यत
समलङ्घ्येताम्
समलङ्घ्यन्त
मध्यम
समलङ्घ्यथाः
समलङ्घ्येथाम्
समलङ्घ्यध्वम्
उत्तम
समलङ्घ्ये
समलङ्घ्यावहि
समलङ्घ्यामहि