सम् + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घिषीष्ट / संलङ्घिषीष्ट
सल्ँलङ्घिषीयास्ताम् / संलङ्घिषीयास्ताम्
सल्ँलङ्घिषीरन् / संलङ्घिषीरन्
मध्यम
सल्ँलङ्घिषीष्ठाः / संलङ्घिषीष्ठाः
सल्ँलङ्घिषीयास्थाम् / संलङ्घिषीयास्थाम्
सल्ँलङ्घिषीध्वम् / संलङ्घिषीध्वम्
उत्तम
सल्ँलङ्घिषीय / संलङ्घिषीय
सल्ँलङ्घिषीवहि / संलङ्घिषीवहि
सल्ँलङ्घिषीमहि / संलङ्घिषीमहि