सम् + लङ्घ् धातुरूपाणि

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घते / संलङ्घते
सल्ँलङ्घेते / संलङ्घेते
सल्ँलङ्घन्ते / संलङ्घन्ते
मध्यम
सल्ँलङ्घसे / संलङ्घसे
सल्ँलङ्घेथे / संलङ्घेथे
सल्ँलङ्घध्वे / संलङ्घध्वे
उत्तम
सल्ँलङ्घे / संलङ्घे
सल्ँलङ्घावहे / संलङ्घावहे
सल्ँलङ्घामहे / संलङ्घामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँललङ्घे / संललङ्घे
सल्ँललङ्घाते / संललङ्घाते
सल्ँललङ्घिरे / संललङ्घिरे
मध्यम
सल्ँललङ्घिषे / संललङ्घिषे
सल्ँललङ्घाथे / संललङ्घाथे
सल्ँललङ्घिध्वे / संललङ्घिध्वे
उत्तम
सल्ँललङ्घे / संललङ्घे
सल्ँललङ्घिवहे / संललङ्घिवहे
सल्ँललङ्घिमहे / संललङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घिता / संलङ्घिता
सल्ँलङ्घितारौ / संलङ्घितारौ
सल्ँलङ्घितारः / संलङ्घितारः
मध्यम
सल्ँलङ्घितासे / संलङ्घितासे
सल्ँलङ्घितासाथे / संलङ्घितासाथे
सल्ँलङ्घिताध्वे / संलङ्घिताध्वे
उत्तम
सल्ँलङ्घिताहे / संलङ्घिताहे
सल्ँलङ्घितास्वहे / संलङ्घितास्वहे
सल्ँलङ्घितास्महे / संलङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घिष्यते / संलङ्घिष्यते
सल्ँलङ्घिष्येते / संलङ्घिष्येते
सल्ँलङ्घिष्यन्ते / संलङ्घिष्यन्ते
मध्यम
सल्ँलङ्घिष्यसे / संलङ्घिष्यसे
सल्ँलङ्घिष्येथे / संलङ्घिष्येथे
सल्ँलङ्घिष्यध्वे / संलङ्घिष्यध्वे
उत्तम
सल्ँलङ्घिष्ये / संलङ्घिष्ये
सल्ँलङ्घिष्यावहे / संलङ्घिष्यावहे
सल्ँलङ्घिष्यामहे / संलङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घताम् / संलङ्घताम्
सल्ँलङ्घेताम् / संलङ्घेताम्
सल्ँलङ्घन्ताम् / संलङ्घन्ताम्
मध्यम
सल्ँलङ्घस्व / संलङ्घस्व
सल्ँलङ्घेथाम् / संलङ्घेथाम्
सल्ँलङ्घध्वम् / संलङ्घध्वम्
उत्तम
सल्ँलङ्घै / संलङ्घै
सल्ँलङ्घावहै / संलङ्घावहै
सल्ँलङ्घामहै / संलङ्घामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलङ्घत
समलङ्घेताम्
समलङ्घन्त
मध्यम
समलङ्घथाः
समलङ्घेथाम्
समलङ्घध्वम्
उत्तम
समलङ्घे
समलङ्घावहि
समलङ्घामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घेत / संलङ्घेत
सल्ँलङ्घेयाताम् / संलङ्घेयाताम्
सल्ँलङ्घेरन् / संलङ्घेरन्
मध्यम
सल्ँलङ्घेथाः / संलङ्घेथाः
सल्ँलङ्घेयाथाम् / संलङ्घेयाथाम्
सल्ँलङ्घेध्वम् / संलङ्घेध्वम्
उत्तम
सल्ँलङ्घेय / संलङ्घेय
सल्ँलङ्घेवहि / संलङ्घेवहि
सल्ँलङ्घेमहि / संलङ्घेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घिषीष्ट / संलङ्घिषीष्ट
सल्ँलङ्घिषीयास्ताम् / संलङ्घिषीयास्ताम्
सल्ँलङ्घिषीरन् / संलङ्घिषीरन्
मध्यम
सल्ँलङ्घिषीष्ठाः / संलङ्घिषीष्ठाः
सल्ँलङ्घिषीयास्थाम् / संलङ्घिषीयास्थाम्
सल्ँलङ्घिषीध्वम् / संलङ्घिषीध्वम्
उत्तम
सल्ँलङ्घिषीय / संलङ्घिषीय
सल्ँलङ्घिषीवहि / संलङ्घिषीवहि
सल्ँलङ्घिषीमहि / संलङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलङ्घिष्ट
समलङ्घिषाताम्
समलङ्घिषत
मध्यम
समलङ्घिष्ठाः
समलङ्घिषाथाम्
समलङ्घिढ्वम्
उत्तम
समलङ्घिषि
समलङ्घिष्वहि
समलङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलङ्घिष्यत
समलङ्घिष्येताम्
समलङ्घिष्यन्त
मध्यम
समलङ्घिष्यथाः
समलङ्घिष्येथाम्
समलङ्घिष्यध्वम्
उत्तम
समलङ्घिष्ये
समलङ्घिष्यावहि
समलङ्घिष्यामहि