सम् + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घेत / संलङ्घेत
सल्ँलङ्घेयाताम् / संलङ्घेयाताम्
सल्ँलङ्घेरन् / संलङ्घेरन्
मध्यम
सल्ँलङ्घेथाः / संलङ्घेथाः
सल्ँलङ्घेयाथाम् / संलङ्घेयाथाम्
सल्ँलङ्घेध्वम् / संलङ्घेध्वम्
उत्तम
सल्ँलङ्घेय / संलङ्घेय
सल्ँलङ्घेवहि / संलङ्घेवहि
सल्ँलङ्घेमहि / संलङ्घेमहि