सम् + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घताम् / संलङ्घताम्
सल्ँलङ्घेताम् / संलङ्घेताम्
सल्ँलङ्घन्ताम् / संलङ्घन्ताम्
मध्यम
सल्ँलङ्घस्व / संलङ्घस्व
सल्ँलङ्घेथाम् / संलङ्घेथाम्
सल्ँलङ्घध्वम् / संलङ्घध्वम्
उत्तम
सल्ँलङ्घै / संलङ्घै
सल्ँलङ्घावहै / संलङ्घावहै
सल्ँलङ्घामहै / संलङ्घामहै