सम् + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घिष्यते / संलङ्घिष्यते
सल्ँलङ्घिष्येते / संलङ्घिष्येते
सल्ँलङ्घिष्यन्ते / संलङ्घिष्यन्ते
मध्यम
सल्ँलङ्घिष्यसे / संलङ्घिष्यसे
सल्ँलङ्घिष्येथे / संलङ्घिष्येथे
सल्ँलङ्घिष्यध्वे / संलङ्घिष्यध्वे
उत्तम
सल्ँलङ्घिष्ये / संलङ्घिष्ये
सल्ँलङ्घिष्यावहे / संलङ्घिष्यावहे
सल्ँलङ्घिष्यामहे / संलङ्घिष्यामहे