सम् + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समलङ्घिष्यत
समलङ्घिष्येताम्
समलङ्घिष्यन्त
मध्यम
समलङ्घिष्यथाः
समलङ्घिष्येथाम्
समलङ्घिष्यध्वम्
उत्तम
समलङ्घिष्ये
समलङ्घिष्यावहि
समलङ्घिष्यामहि