सम् + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घिता / संलङ्घिता
सल्ँलङ्घितारौ / संलङ्घितारौ
सल्ँलङ्घितारः / संलङ्घितारः
मध्यम
सल्ँलङ्घितासे / संलङ्घितासे
सल्ँलङ्घितासाथे / संलङ्घितासाथे
सल्ँलङ्घिताध्वे / संलङ्घिताध्वे
उत्तम
सल्ँलङ्घिताहे / संलङ्घिताहे
सल्ँलङ्घितास्वहे / संलङ्घितास्वहे
सल्ँलङ्घितास्महे / संलङ्घितास्महे