सम् + लङ्घ् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घते / संलङ्घते
सल्ँलङ्घेते / संलङ्घेते
सल्ँलङ्घन्ते / संलङ्घन्ते
मध्यम
सल्ँलङ्घसे / संलङ्घसे
सल्ँलङ्घेथे / संलङ्घेथे
सल्ँलङ्घध्वे / संलङ्घध्वे
उत्तम
सल्ँलङ्घे / संलङ्घे
सल्ँलङ्घावहे / संलङ्घावहे
सल्ँलङ्घामहे / संलङ्घामहे