सम् + राघ् धातुरूपाणि - राघृँ सामर्थ्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संराघते
संराघेते
संराघन्ते
मध्यम
संराघसे
संराघेथे
संराघध्वे
उत्तम
संराघे
संराघावहे
संराघामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संरराघे
संरराघाते
संरराघिरे
मध्यम
संरराघिषे
संरराघाथे
संरराघिध्वे
उत्तम
संरराघे
संरराघिवहे
संरराघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संराघिता
संराघितारौ
संराघितारः
मध्यम
संराघितासे
संराघितासाथे
संराघिताध्वे
उत्तम
संराघिताहे
संराघितास्वहे
संराघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संराघिष्यते
संराघिष्येते
संराघिष्यन्ते
मध्यम
संराघिष्यसे
संराघिष्येथे
संराघिष्यध्वे
उत्तम
संराघिष्ये
संराघिष्यावहे
संराघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संराघताम्
संराघेताम्
संराघन्ताम्
मध्यम
संराघस्व
संराघेथाम्
संराघध्वम्
उत्तम
संराघै
संराघावहै
संराघामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समराघत
समराघेताम्
समराघन्त
मध्यम
समराघथाः
समराघेथाम्
समराघध्वम्
उत्तम
समराघे
समराघावहि
समराघामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संराघेत
संराघेयाताम्
संराघेरन्
मध्यम
संराघेथाः
संराघेयाथाम्
संराघेध्वम्
उत्तम
संराघेय
संराघेवहि
संराघेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संराघिषीष्ट
संराघिषीयास्ताम्
संराघिषीरन्
मध्यम
संराघिषीष्ठाः
संराघिषीयास्थाम्
संराघिषीध्वम्
उत्तम
संराघिषीय
संराघिषीवहि
संराघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समराघिष्ट
समराघिषाताम्
समराघिषत
मध्यम
समराघिष्ठाः
समराघिषाथाम्
समराघिढ्वम्
उत्तम
समराघिषि
समराघिष्वहि
समराघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समराघिष्यत
समराघिष्येताम्
समराघिष्यन्त
मध्यम
समराघिष्यथाः
समराघिष्येथाम्
समराघिष्यध्वम्
उत्तम
समराघिष्ये
समराघिष्यावहि
समराघिष्यामहि