सम् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संरङ्गिता
संरङ्गितारौ
संरङ्गितारः
मध्यम
संरङ्गितासे
संरङ्गितासाथे
संरङ्गिताध्वे
उत्तम
संरङ्गिताहे
संरङ्गितास्वहे
संरङ्गितास्महे