सम् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संरङ्गिषीष्ट
संरङ्गिषीयास्ताम्
संरङ्गिषीरन्
मध्यम
संरङ्गिषीष्ठाः
संरङ्गिषीयास्थाम्
संरङ्गिषीध्वम्
उत्तम
संरङ्गिषीय
संरङ्गिषीवहि
संरङ्गिषीमहि