सम् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संरङ्गति
संरङ्गतः
संरङ्गन्ति
मध्यम
संरङ्गसि
संरङ्गथः
संरङ्गथ
उत्तम
संरङ्गामि
संरङ्गावः
संरङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संररङ्ग
संररङ्गतुः
संररङ्गुः
मध्यम
संररङ्गिथ
संररङ्गथुः
संररङ्ग
उत्तम
संररङ्ग
संररङ्गिव
संररङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संरङ्गिता
संरङ्गितारौ
संरङ्गितारः
मध्यम
संरङ्गितासि
संरङ्गितास्थः
संरङ्गितास्थ
उत्तम
संरङ्गितास्मि
संरङ्गितास्वः
संरङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संरङ्गिष्यति
संरङ्गिष्यतः
संरङ्गिष्यन्ति
मध्यम
संरङ्गिष्यसि
संरङ्गिष्यथः
संरङ्गिष्यथ
उत्तम
संरङ्गिष्यामि
संरङ्गिष्यावः
संरङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संरङ्गतात् / संरङ्गताद् / संरङ्गतु
संरङ्गताम्
संरङ्गन्तु
मध्यम
संरङ्गतात् / संरङ्गताद् / संरङ्ग
संरङ्गतम्
संरङ्गत
उत्तम
संरङ्गाणि
संरङ्गाव
संरङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरङ्गत् / समरङ्गद्
समरङ्गताम्
समरङ्गन्
मध्यम
समरङ्गः
समरङ्गतम्
समरङ्गत
उत्तम
समरङ्गम्
समरङ्गाव
समरङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संरङ्गेत् / संरङ्गेद्
संरङ्गेताम्
संरङ्गेयुः
मध्यम
संरङ्गेः
संरङ्गेतम्
संरङ्गेत
उत्तम
संरङ्गेयम्
संरङ्गेव
संरङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संरङ्ग्यात् / संरङ्ग्याद्
संरङ्ग्यास्ताम्
संरङ्ग्यासुः
मध्यम
संरङ्ग्याः
संरङ्ग्यास्तम्
संरङ्ग्यास्त
उत्तम
संरङ्ग्यासम्
संरङ्ग्यास्व
संरङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरङ्गीत् / समरङ्गीद्
समरङ्गिष्टाम्
समरङ्गिषुः
मध्यम
समरङ्गीः
समरङ्गिष्टम्
समरङ्गिष्ट
उत्तम
समरङ्गिषम्
समरङ्गिष्व
समरङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरङ्गिष्यत् / समरङ्गिष्यद्
समरङ्गिष्यताम्
समरङ्गिष्यन्
मध्यम
समरङ्गिष्यः
समरङ्गिष्यतम्
समरङ्गिष्यत
उत्तम
समरङ्गिष्यम्
समरङ्गिष्याव
समरङ्गिष्याम