सम् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संरङ्गेत् / संरङ्गेद्
संरङ्गेताम्
संरङ्गेयुः
मध्यम
संरङ्गेः
संरङ्गेतम्
संरङ्गेत
उत्तम
संरङ्गेयम्
संरङ्गेव
संरङ्गेम