सम् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संरङ्गतात् / संरङ्गताद् / संरङ्गतु
संरङ्गताम्
संरङ्गन्तु
मध्यम
संरङ्गतात् / संरङ्गताद् / संरङ्ग
संरङ्गतम्
संरङ्गत
उत्तम
संरङ्गाणि
संरङ्गाव
संरङ्गाम