सम् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समरङ्गीत् / समरङ्गीद्
समरङ्गिष्टाम्
समरङ्गिषुः
मध्यम
समरङ्गीः
समरङ्गिष्टम्
समरङ्गिष्ट
उत्तम
समरङ्गिषम्
समरङ्गिष्व
समरङ्गिष्म