सम् + रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संरखति
संरखतः
संरखन्ति
मध्यम
संरखसि
संरखथः
संरखथ
उत्तम
संरखामि
संरखावः
संरखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संरराख
संरेखतुः
संरेखुः
मध्यम
संरेखिथ
संरेखथुः
संरेख
उत्तम
संररख / संरराख
संरेखिव
संरेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संरखिता
संरखितारौ
संरखितारः
मध्यम
संरखितासि
संरखितास्थः
संरखितास्थ
उत्तम
संरखितास्मि
संरखितास्वः
संरखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संरखिष्यति
संरखिष्यतः
संरखिष्यन्ति
मध्यम
संरखिष्यसि
संरखिष्यथः
संरखिष्यथ
उत्तम
संरखिष्यामि
संरखिष्यावः
संरखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संरखतात् / संरखताद् / संरखतु
संरखताम्
संरखन्तु
मध्यम
संरखतात् / संरखताद् / संरख
संरखतम्
संरखत
उत्तम
संरखाणि
संरखाव
संरखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरखत् / समरखद्
समरखताम्
समरखन्
मध्यम
समरखः
समरखतम्
समरखत
उत्तम
समरखम्
समरखाव
समरखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संरखेत् / संरखेद्
संरखेताम्
संरखेयुः
मध्यम
संरखेः
संरखेतम्
संरखेत
उत्तम
संरखेयम्
संरखेव
संरखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संरख्यात् / संरख्याद्
संरख्यास्ताम्
संरख्यासुः
मध्यम
संरख्याः
संरख्यास्तम्
संरख्यास्त
उत्तम
संरख्यासम्
संरख्यास्व
संरख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समराखीत् / समराखीद् / समरखीत् / समरखीद्
समराखिष्टाम् / समरखिष्टाम्
समराखिषुः / समरखिषुः
मध्यम
समराखीः / समरखीः
समराखिष्टम् / समरखिष्टम्
समराखिष्ट / समरखिष्ट
उत्तम
समराखिषम् / समरखिषम्
समराखिष्व / समरखिष्व
समराखिष्म / समरखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समरखिष्यत् / समरखिष्यद्
समरखिष्यताम्
समरखिष्यन्
मध्यम
समरखिष्यः
समरखिष्यतम्
समरखिष्यत
उत्तम
समरखिष्यम्
समरखिष्याव
समरखिष्याम