सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मन्थ्यताम् / संमन्थ्यताम्
सम्मन्थ्येताम् / संमन्थ्येताम्
सम्मन्थ्यन्ताम् / संमन्थ्यन्ताम्
मध्यम
सम्मन्थ्यस्व / संमन्थ्यस्व
सम्मन्थ्येथाम् / संमन्थ्येथाम्
सम्मन्थ्यध्वम् / संमन्थ्यध्वम्
उत्तम
सम्मन्थ्यै / संमन्थ्यै
सम्मन्थ्यावहै / संमन्थ्यावहै
सम्मन्थ्यामहै / संमन्थ्यामहै