सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मन्थिष्यते / संमन्थिष्यते
सम्मन्थिष्येते / संमन्थिष्येते
सम्मन्थिष्यन्ते / संमन्थिष्यन्ते
मध्यम
सम्मन्थिष्यसे / संमन्थिष्यसे
सम्मन्थिष्येथे / संमन्थिष्येथे
सम्मन्थिष्यध्वे / संमन्थिष्यध्वे
उत्तम
सम्मन्थिष्ये / संमन्थिष्ये
सम्मन्थिष्यावहे / संमन्थिष्यावहे
सम्मन्थिष्यामहे / संमन्थिष्यामहे