सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मन्थिता / संमन्थिता
सम्मन्थितारौ / संमन्थितारौ
सम्मन्थितारः / संमन्थितारः
मध्यम
सम्मन्थितासे / संमन्थितासे
सम्मन्थितासाथे / संमन्थितासाथे
सम्मन्थिताध्वे / संमन्थिताध्वे
उत्तम
सम्मन्थिताहे / संमन्थिताहे
सम्मन्थितास्वहे / संमन्थितास्वहे
सम्मन्थितास्महे / संमन्थितास्महे