सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्ममन्थे / संममन्थे
सम्ममन्थाते / संममन्थाते
सम्ममन्थिरे / संममन्थिरे
मध्यम
सम्ममन्थिषे / संममन्थिषे
सम्ममन्थाथे / संममन्थाथे
सम्ममन्थिध्वे / संममन्थिध्वे
उत्तम
सम्ममन्थे / संममन्थे
सम्ममन्थिवहे / संममन्थिवहे
सम्ममन्थिमहे / संममन्थिमहे