सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सममन्थ्यत
सममन्थ्येताम्
सममन्थ्यन्त
मध्यम
सममन्थ्यथाः
सममन्थ्येथाम्
सममन्थ्यध्वम्
उत्तम
सममन्थ्ये
सममन्थ्यावहि
सममन्थ्यामहि