सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मन्थिषीष्ट / संमन्थिषीष्ट
सम्मन्थिषीयास्ताम् / संमन्थिषीयास्ताम्
सम्मन्थिषीरन् / संमन्थिषीरन्
मध्यम
सम्मन्थिषीष्ठाः / संमन्थिषीष्ठाः
सम्मन्थिषीयास्थाम् / संमन्थिषीयास्थाम्
सम्मन्थिषीध्वम् / संमन्थिषीध्वम्
उत्तम
सम्मन्थिषीय / संमन्थिषीय
सम्मन्थिषीवहि / संमन्थिषीवहि
सम्मन्थिषीमहि / संमन्थिषीमहि