सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मन्थेत् / संमन्थेत् / सम्मन्थेद् / संमन्थेद्
सम्मन्थेताम् / संमन्थेताम्
सम्मन्थेयुः / संमन्थेयुः
मध्यम
सम्मन्थेः / संमन्थेः
सम्मन्थेतम् / संमन्थेतम्
सम्मन्थेत / संमन्थेत
उत्तम
सम्मन्थेयम् / संमन्थेयम्
सम्मन्थेव / संमन्थेव
सम्मन्थेम / संमन्थेम