सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मन्थिष्यति / संमन्थिष्यति
सम्मन्थिष्यतः / संमन्थिष्यतः
सम्मन्थिष्यन्ति / संमन्थिष्यन्ति
मध्यम
सम्मन्थिष्यसि / संमन्थिष्यसि
सम्मन्थिष्यथः / संमन्थिष्यथः
सम्मन्थिष्यथ / संमन्थिष्यथ
उत्तम
सम्मन्थिष्यामि / संमन्थिष्यामि
सम्मन्थिष्यावः / संमन्थिष्यावः
सम्मन्थिष्यामः / संमन्थिष्यामः