सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्मन्थिता / संमन्थिता
सम्मन्थितारौ / संमन्थितारौ
सम्मन्थितारः / संमन्थितारः
मध्यम
सम्मन्थितासि / संमन्थितासि
सम्मन्थितास्थः / संमन्थितास्थः
सम्मन्थितास्थ / संमन्थितास्थ
उत्तम
सम्मन्थितास्मि / संमन्थितास्मि
सम्मन्थितास्वः / संमन्थितास्वः
सम्मन्थितास्मः / संमन्थितास्मः