सम् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्ममन्थ / संममन्थ
सम्ममन्थतुः / संममन्थतुः
सम्ममन्थुः / संममन्थुः
मध्यम
सम्ममन्थिथ / संममन्थिथ
सम्ममन्थथुः / संममन्थथुः
सम्ममन्थ / संममन्थ
उत्तम
सम्ममन्थ / संममन्थ
सम्ममन्थिव / संममन्थिव
सम्ममन्थिम / संममन्थिम