सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुन्थ्येत / संपुन्थ्येत
सम्पुन्थ्येयाताम् / संपुन्थ्येयाताम्
सम्पुन्थ्येरन् / संपुन्थ्येरन्
मध्यम
सम्पुन्थ्येथाः / संपुन्थ्येथाः
सम्पुन्थ्येयाथाम् / संपुन्थ्येयाथाम्
सम्पुन्थ्येध्वम् / संपुन्थ्येध्वम्
उत्तम
सम्पुन्थ्येय / संपुन्थ्येय
सम्पुन्थ्येवहि / संपुन्थ्येवहि
सम्पुन्थ्येमहि / संपुन्थ्येमहि