सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुन्थ्यताम् / संपुन्थ्यताम्
सम्पुन्थ्येताम् / संपुन्थ्येताम्
सम्पुन्थ्यन्ताम् / संपुन्थ्यन्ताम्
मध्यम
सम्पुन्थ्यस्व / संपुन्थ्यस्व
सम्पुन्थ्येथाम् / संपुन्थ्येथाम्
सम्पुन्थ्यध्वम् / संपुन्थ्यध्वम्
उत्तम
सम्पुन्थ्यै / संपुन्थ्यै
सम्पुन्थ्यावहै / संपुन्थ्यावहै
सम्पुन्थ्यामहै / संपुन्थ्यामहै