सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समपुन्थिष्यत
समपुन्थिष्येताम्
समपुन्थिष्यन्त
मध्यम
समपुन्थिष्यथाः
समपुन्थिष्येथाम्
समपुन्थिष्यध्वम्
उत्तम
समपुन्थिष्ये
समपुन्थिष्यावहि
समपुन्थिष्यामहि