सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुन्थिता / संपुन्थिता
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थितारः / संपुन्थितारः
मध्यम
सम्पुन्थितासे / संपुन्थितासे
सम्पुन्थितासाथे / संपुन्थितासाथे
सम्पुन्थिताध्वे / संपुन्थिताध्वे
उत्तम
सम्पुन्थिताहे / संपुन्थिताहे
सम्पुन्थितास्वहे / संपुन्थितास्वहे
सम्पुन्थितास्महे / संपुन्थितास्महे