सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुपुन्थे / संपुपुन्थे
सम्पुपुन्थाते / संपुपुन्थाते
सम्पुपुन्थिरे / संपुपुन्थिरे
मध्यम
सम्पुपुन्थिषे / संपुपुन्थिषे
सम्पुपुन्थाथे / संपुपुन्थाथे
सम्पुपुन्थिध्वे / संपुपुन्थिध्वे
उत्तम
सम्पुपुन्थे / संपुपुन्थे
सम्पुपुन्थिवहे / संपुपुन्थिवहे
सम्पुपुन्थिमहे / संपुपुन्थिमहे