सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुन्थिषीष्ट / संपुन्थिषीष्ट
सम्पुन्थिषीयास्ताम् / संपुन्थिषीयास्ताम्
सम्पुन्थिषीरन् / संपुन्थिषीरन्
मध्यम
सम्पुन्थिषीष्ठाः / संपुन्थिषीष्ठाः
सम्पुन्थिषीयास्थाम् / संपुन्थिषीयास्थाम्
सम्पुन्थिषीध्वम् / संपुन्थिषीध्वम्
उत्तम
सम्पुन्थिषीय / संपुन्थिषीय
सम्पुन्थिषीवहि / संपुन्थिषीवहि
सम्पुन्थिषीमहि / संपुन्थिषीमहि