सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थति / संपुन्थति
सम्पुन्थतः / संपुन्थतः
सम्पुन्थन्ति / संपुन्थन्ति
मध्यम
सम्पुन्थसि / संपुन्थसि
सम्पुन्थथः / संपुन्थथः
सम्पुन्थथ / संपुन्थथ
उत्तम
सम्पुन्थामि / संपुन्थामि
सम्पुन्थावः / संपुन्थावः
सम्पुन्थामः / संपुन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थतुः / संपुपुन्थतुः
सम्पुपुन्थुः / संपुपुन्थुः
मध्यम
सम्पुपुन्थिथ / संपुपुन्थिथ
सम्पुपुन्थथुः / संपुपुन्थथुः
सम्पुपुन्थ / संपुपुन्थ
उत्तम
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थिव / संपुपुन्थिव
सम्पुपुन्थिम / संपुपुन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिता / संपुन्थिता
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थितारः / संपुन्थितारः
मध्यम
सम्पुन्थितासि / संपुन्थितासि
सम्पुन्थितास्थः / संपुन्थितास्थः
सम्पुन्थितास्थ / संपुन्थितास्थ
उत्तम
सम्पुन्थितास्मि / संपुन्थितास्मि
सम्पुन्थितास्वः / संपुन्थितास्वः
सम्पुन्थितास्मः / संपुन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थिष्यति / संपुन्थिष्यति
सम्पुन्थिष्यतः / संपुन्थिष्यतः
सम्पुन्थिष्यन्ति / संपुन्थिष्यन्ति
मध्यम
सम्पुन्थिष्यसि / संपुन्थिष्यसि
सम्पुन्थिष्यथः / संपुन्थिष्यथः
सम्पुन्थिष्यथ / संपुन्थिष्यथ
उत्तम
सम्पुन्थिष्यामि / संपुन्थिष्यामि
सम्पुन्थिष्यावः / संपुन्थिष्यावः
सम्पुन्थिष्यामः / संपुन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थतात् / संपुन्थतात् / सम्पुन्थताद् / संपुन्थताद् / सम्पुन्थतु / संपुन्थतु
सम्पुन्थताम् / संपुन्थताम्
सम्पुन्थन्तु / संपुन्थन्तु
मध्यम
सम्पुन्थतात् / संपुन्थतात् / सम्पुन्थताद् / संपुन्थताद् / सम्पुन्थ / संपुन्थ
सम्पुन्थतम् / संपुन्थतम्
सम्पुन्थत / संपुन्थत
उत्तम
सम्पुन्थानि / संपुन्थानि
सम्पुन्थाव / संपुन्थाव
सम्पुन्थाम / संपुन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समपुन्थत् / समपुन्थद्
समपुन्थताम्
समपुन्थन्
मध्यम
समपुन्थः
समपुन्थतम्
समपुन्थत
उत्तम
समपुन्थम्
समपुन्थाव
समपुन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थेत् / संपुन्थेत् / सम्पुन्थेद् / संपुन्थेद्
सम्पुन्थेताम् / संपुन्थेताम्
सम्पुन्थेयुः / संपुन्थेयुः
मध्यम
सम्पुन्थेः / संपुन्थेः
सम्पुन्थेतम् / संपुन्थेतम्
सम्पुन्थेत / संपुन्थेत
उत्तम
सम्पुन्थेयम् / संपुन्थेयम्
सम्पुन्थेव / संपुन्थेव
सम्पुन्थेम / संपुन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्पुन्थ्यात् / संपुन्थ्यात् / सम्पुन्थ्याद् / संपुन्थ्याद्
सम्पुन्थ्यास्ताम् / संपुन्थ्यास्ताम्
सम्पुन्थ्यासुः / संपुन्थ्यासुः
मध्यम
सम्पुन्थ्याः / संपुन्थ्याः
सम्पुन्थ्यास्तम् / संपुन्थ्यास्तम्
सम्पुन्थ्यास्त / संपुन्थ्यास्त
उत्तम
सम्पुन्थ्यासम् / संपुन्थ्यासम्
सम्पुन्थ्यास्व / संपुन्थ्यास्व
सम्पुन्थ्यास्म / संपुन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समपुन्थीत् / समपुन्थीद्
समपुन्थिष्टाम्
समपुन्थिषुः
मध्यम
समपुन्थीः
समपुन्थिष्टम्
समपुन्थिष्ट
उत्तम
समपुन्थिषम्
समपुन्थिष्व
समपुन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समपुन्थिष्यत् / समपुन्थिष्यद्
समपुन्थिष्यताम्
समपुन्थिष्यन्
मध्यम
समपुन्थिष्यः
समपुन्थिष्यतम्
समपुन्थिष्यत
उत्तम
समपुन्थिष्यम्
समपुन्थिष्याव
समपुन्थिष्याम