सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुन्थतात् / संपुन्थतात् / सम्पुन्थताद् / संपुन्थताद् / सम्पुन्थतु / संपुन्थतु
सम्पुन्थताम् / संपुन्थताम्
सम्पुन्थन्तु / संपुन्थन्तु
मध्यम
सम्पुन्थतात् / संपुन्थतात् / सम्पुन्थताद् / संपुन्थताद् / सम्पुन्थ / संपुन्थ
सम्पुन्थतम् / संपुन्थतम्
सम्पुन्थत / संपुन्थत
उत्तम
सम्पुन्थानि / संपुन्थानि
सम्पुन्थाव / संपुन्थाव
सम्पुन्थाम / संपुन्थाम