सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुन्थिष्यति / संपुन्थिष्यति
सम्पुन्थिष्यतः / संपुन्थिष्यतः
सम्पुन्थिष्यन्ति / संपुन्थिष्यन्ति
मध्यम
सम्पुन्थिष्यसि / संपुन्थिष्यसि
सम्पुन्थिष्यथः / संपुन्थिष्यथः
सम्पुन्थिष्यथ / संपुन्थिष्यथ
उत्तम
सम्पुन्थिष्यामि / संपुन्थिष्यामि
सम्पुन्थिष्यावः / संपुन्थिष्यावः
सम्पुन्थिष्यामः / संपुन्थिष्यामः