सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समपुन्थिष्यत् / समपुन्थिष्यद्
समपुन्थिष्यताम्
समपुन्थिष्यन्
मध्यम
समपुन्थिष्यः
समपुन्थिष्यतम्
समपुन्थिष्यत
उत्तम
समपुन्थिष्यम्
समपुन्थिष्याव
समपुन्थिष्याम