सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुन्थिता / संपुन्थिता
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थितारः / संपुन्थितारः
मध्यम
सम्पुन्थितासि / संपुन्थितासि
सम्पुन्थितास्थः / संपुन्थितास्थः
सम्पुन्थितास्थ / संपुन्थितास्थ
उत्तम
सम्पुन्थितास्मि / संपुन्थितास्मि
सम्पुन्थितास्वः / संपुन्थितास्वः
सम्पुन्थितास्मः / संपुन्थितास्मः