सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समपुन्थीत् / समपुन्थीद्
समपुन्थिष्टाम्
समपुन्थिषुः
मध्यम
समपुन्थीः
समपुन्थिष्टम्
समपुन्थिष्ट
उत्तम
समपुन्थिषम्
समपुन्थिष्व
समपुन्थिष्म