सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थतुः / संपुपुन्थतुः
सम्पुपुन्थुः / संपुपुन्थुः
मध्यम
सम्पुपुन्थिथ / संपुपुन्थिथ
सम्पुपुन्थथुः / संपुपुन्थथुः
सम्पुपुन्थ / संपुपुन्थ
उत्तम
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थिव / संपुपुन्थिव
सम्पुपुन्थिम / संपुपुन्थिम