सम् + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्पुन्थति / संपुन्थति
सम्पुन्थतः / संपुन्थतः
सम्पुन्थन्ति / संपुन्थन्ति
मध्यम
सम्पुन्थसि / संपुन्थसि
सम्पुन्थथः / संपुन्थथः
सम्पुन्थथ / संपुन्थथ
उत्तम
सम्पुन्थामि / संपुन्थामि
सम्पुन्थावः / संपुन्थावः
सम्पुन्थामः / संपुन्थामः