सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्नख्येत / संनख्येत
सन्नख्येयाताम् / संनख्येयाताम्
सन्नख्येरन् / संनख्येरन्
मध्यम
सन्नख्येथाः / संनख्येथाः
सन्नख्येयाथाम् / संनख्येयाथाम्
सन्नख्येध्वम् / संनख्येध्वम्
उत्तम
सन्नख्येय / संनख्येय
सन्नख्येवहि / संनख्येवहि
सन्नख्येमहि / संनख्येमहि