सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्नखिष्यते / संनखिष्यते
सन्नखिष्येते / संनखिष्येते
सन्नखिष्यन्ते / संनखिष्यन्ते
मध्यम
सन्नखिष्यसे / संनखिष्यसे
सन्नखिष्येथे / संनखिष्येथे
सन्नखिष्यध्वे / संनखिष्यध्वे
उत्तम
सन्नखिष्ये / संनखिष्ये
सन्नखिष्यावहे / संनखिष्यावहे
सन्नखिष्यामहे / संनखिष्यामहे