सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नखति / संनखति
सन्नखतः / संनखतः
सन्नखन्ति / संनखन्ति
मध्यम
सन्नखसि / संनखसि
सन्नखथः / संनखथः
सन्नखथ / संनखथ
उत्तम
सन्नखामि / संनखामि
सन्नखावः / संनखावः
सन्नखामः / संनखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्ननाख / संननाख
सन्नेखतुः / संनेखतुः
सन्नेखुः / संनेखुः
मध्यम
सन्नेखिथ / संनेखिथ
सन्नेखथुः / संनेखथुः
सन्नेख / संनेख
उत्तम
सन्ननख / संननख / सन्ननाख / संननाख
सन्नेखिव / संनेखिव
सन्नेखिम / संनेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नखिता / संनखिता
सन्नखितारौ / संनखितारौ
सन्नखितारः / संनखितारः
मध्यम
सन्नखितासि / संनखितासि
सन्नखितास्थः / संनखितास्थः
सन्नखितास्थ / संनखितास्थ
उत्तम
सन्नखितास्मि / संनखितास्मि
सन्नखितास्वः / संनखितास्वः
सन्नखितास्मः / संनखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नखिष्यति / संनखिष्यति
सन्नखिष्यतः / संनखिष्यतः
सन्नखिष्यन्ति / संनखिष्यन्ति
मध्यम
सन्नखिष्यसि / संनखिष्यसि
सन्नखिष्यथः / संनखिष्यथः
सन्नखिष्यथ / संनखिष्यथ
उत्तम
सन्नखिष्यामि / संनखिष्यामि
सन्नखिष्यावः / संनखिष्यावः
सन्नखिष्यामः / संनखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नखतु / संनखतु
सन्नखताम् / संनखताम्
सन्नखन्तु / संनखन्तु
मध्यम
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नख / संनख
सन्नखतम् / संनखतम्
सन्नखत / संनखत
उत्तम
सन्नखानि / संनखानि
सन्नखाव / संनखाव
सन्नखाम / संनखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समनखत् / समनखद्
समनखताम्
समनखन्
मध्यम
समनखः
समनखतम्
समनखत
उत्तम
समनखम्
समनखाव
समनखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नखेत् / संनखेत् / सन्नखेद् / संनखेद्
सन्नखेताम् / संनखेताम्
सन्नखेयुः / संनखेयुः
मध्यम
सन्नखेः / संनखेः
सन्नखेतम् / संनखेतम्
सन्नखेत / संनखेत
उत्तम
सन्नखेयम् / संनखेयम्
सन्नखेव / संनखेव
सन्नखेम / संनखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्नख्यात् / संनख्यात् / सन्नख्याद् / संनख्याद्
सन्नख्यास्ताम् / संनख्यास्ताम्
सन्नख्यासुः / संनख्यासुः
मध्यम
सन्नख्याः / संनख्याः
सन्नख्यास्तम् / संनख्यास्तम्
सन्नख्यास्त / संनख्यास्त
उत्तम
सन्नख्यासम् / संनख्यासम्
सन्नख्यास्व / संनख्यास्व
सन्नख्यास्म / संनख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समनाखीत् / समनाखीद् / समनखीत् / समनखीद्
समनाखिष्टाम् / समनखिष्टाम्
समनाखिषुः / समनखिषुः
मध्यम
समनाखीः / समनखीः
समनाखिष्टम् / समनखिष्टम्
समनाखिष्ट / समनखिष्ट
उत्तम
समनाखिषम् / समनखिषम्
समनाखिष्व / समनखिष्व
समनाखिष्म / समनखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समनखिष्यत् / समनखिष्यद्
समनखिष्यताम्
समनखिष्यन्
मध्यम
समनखिष्यः
समनखिष्यतम्
समनखिष्यत
उत्तम
समनखिष्यम्
समनखिष्याव
समनखिष्याम