सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्नखेत् / संनखेत् / सन्नखेद् / संनखेद्
सन्नखेताम् / संनखेताम्
सन्नखेयुः / संनखेयुः
मध्यम
सन्नखेः / संनखेः
सन्नखेतम् / संनखेतम्
सन्नखेत / संनखेत
उत्तम
सन्नखेयम् / संनखेयम्
सन्नखेव / संनखेव
सन्नखेम / संनखेम