सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नखतु / संनखतु
सन्नखताम् / संनखताम्
सन्नखन्तु / संनखन्तु
मध्यम
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नख / संनख
सन्नखतम् / संनखतम्
सन्नखत / संनखत
उत्तम
सन्नखानि / संनखानि
सन्नखाव / संनखाव
सन्नखाम / संनखाम