सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्नखिष्यति / संनखिष्यति
सन्नखिष्यतः / संनखिष्यतः
सन्नखिष्यन्ति / संनखिष्यन्ति
मध्यम
सन्नखिष्यसि / संनखिष्यसि
सन्नखिष्यथः / संनखिष्यथः
सन्नखिष्यथ / संनखिष्यथ
उत्तम
सन्नखिष्यामि / संनखिष्यामि
सन्नखिष्यावः / संनखिष्यावः
सन्नखिष्यामः / संनखिष्यामः