सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समनखिष्यत् / समनखिष्यद्
समनखिष्यताम्
समनखिष्यन्
मध्यम
समनखिष्यः
समनखिष्यतम्
समनखिष्यत
उत्तम
समनखिष्यम्
समनखिष्याव
समनखिष्याम