सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समनाखीत् / समनाखीद् / समनखीत् / समनखीद्
समनाखिष्टाम् / समनखिष्टाम्
समनाखिषुः / समनखिषुः
मध्यम
समनाखीः / समनखीः
समनाखिष्टम् / समनखिष्टम्
समनाखिष्ट / समनखिष्ट
उत्तम
समनाखिषम् / समनखिषम्
समनाखिष्व / समनखिष्व
समनाखिष्म / समनखिष्म